Original

न त्वद्य शक्यं भरतप्रवीर कृत्वा यदुक्तं कुरुवीरमध्ये ।कालं प्रतीक्षस्व सुखोदयस्य पक्तिं फलानामिव बीजवापः ॥ १८ ॥

Segmented

न तु अद्य शक्यम् भरत-प्रवीर कृत्वा यद् उक्तम् कुरु-वीर-मध्ये कालम् प्रतीक्षस्व सुख-उदयस्य पक्तिम् फलानाम् इव बीजवापः

Analysis

Word Lemma Parse
pos=i
तु तु pos=i
अद्य अद्य pos=i
शक्यम् शक्य pos=a,g=n,c=1,n=s
भरत भरत pos=n,comp=y
प्रवीर प्रवीर pos=n,g=m,c=8,n=s
कृत्वा कृ pos=vi
यद् यद् pos=n,g=n,c=1,n=s
उक्तम् वच् pos=va,g=n,c=1,n=s,f=part
कुरु कुरु pos=n,comp=y
वीर वीर pos=n,comp=y
मध्ये मध्य pos=n,g=n,c=7,n=s
कालम् काल pos=n,g=m,c=2,n=s
प्रतीक्षस्व प्रतीक्ष् pos=v,p=2,n=s,l=lot
सुख सुख pos=n,comp=y
उदयस्य उदय pos=n,g=m,c=6,n=s
पक्तिम् पक्ति pos=n,g=f,c=2,n=s
फलानाम् फल pos=n,g=n,c=6,n=p
इव इव pos=i
बीजवापः बीजवाप pos=n,g=m,c=1,n=s