Original

भूयोऽपि दुःखं मम भीमसेन दूये विषस्येव रसं विदित्वा ।यद्याज्ञसेनीं परिकृष्यमाणां संदृश्य तत्क्षान्तमिति स्म भीम ॥ १७ ॥

Segmented

भूयो ऽपि दुःखम् मम भीमसेन दूये विषस्य इव रसम् विदित्वा यद् याज्ञसेनीम् परिकृष्यमाणाम् संदृश्य तत् क्षान्तम् इति स्म भीम

Analysis

Word Lemma Parse
भूयो भूयस् pos=i
ऽपि अपि pos=i
दुःखम् दुःख pos=n,g=n,c=2,n=s
मम मद् pos=n,g=,c=6,n=s
भीमसेन भीमसेन pos=n,g=m,c=8,n=s
दूये दु pos=v,p=1,n=s,l=lat
विषस्य विष pos=n,g=n,c=6,n=s
इव इव pos=i
रसम् रस pos=n,g=m,c=2,n=s
विदित्वा विद् pos=vi
यद् यत् pos=i
याज्ञसेनीम् याज्ञसेनी pos=n,g=f,c=2,n=s
परिकृष्यमाणाम् परिकृष् pos=va,g=f,c=2,n=s,f=part
संदृश्य संदृश् pos=vi
तत् तद् pos=n,g=n,c=1,n=s
क्षान्तम् क्षम् pos=va,g=n,c=1,n=s,f=part
इति इति pos=i
स्म स्म pos=i
भीम भीम pos=n,g=m,c=8,n=s