Original

प्रागेव चैवं समयक्रियायाः किं नाब्रवीः पौरुषमाविदानः ।प्राप्तं तु कालं त्वभिपद्य पश्चात्किं मामिदानीमतिवेलमात्थ ॥ १६ ॥

Segmented

प्राग् एव च एवम् समयक्रियायाः किम् न अब्रवीः पौरुषम् आविदानः प्राप्तम् तु कालम् तु अभिपद्य पश्चात् किम् माम् इदानीम् अतिवेलम् आत्थ

Analysis

Word Lemma Parse
प्राग् प्राञ्च् pos=a,g=n,c=2,n=s
एव एव pos=i
pos=i
एवम् एवम् pos=i
समयक्रियायाः समयक्रिया pos=n,g=f,c=6,n=s
किम् pos=n,g=n,c=2,n=s
pos=i
अब्रवीः ब्रू pos=v,p=2,n=s,l=lan
पौरुषम् पौरुष pos=n,g=n,c=2,n=s
आविदानः आविद् pos=va,g=m,c=1,n=s,f=part
प्राप्तम् प्राप् pos=va,g=m,c=2,n=s,f=part
तु तु pos=i
कालम् काल pos=n,g=m,c=2,n=s
तु तु pos=i
अभिपद्य अभिपद् pos=vi
पश्चात् पश्चात् pos=i
किम् pos=n,g=n,c=2,n=s
माम् मद् pos=n,g=,c=2,n=s
इदानीम् इदानीम् pos=i
अतिवेलम् अतिवेल pos=a,g=m,c=2,n=s
आत्थ अह् pos=v,p=2,n=s,l=lit