Original

तदैव चेद्वीरकर्माकरिष्यो यदा द्यूते परिघं पर्यमृक्षः ।बाहू दिधक्षन्वारितः फल्गुनेन किं दुष्कृतं भीम तदाभविष्यत् ॥ १५ ॥

Segmented

तदा एव चेद् वीर-कर्मा अकरिष्यः यदा द्यूते परिघम् पर्यमृक्षः बाहू दिधक्षन् वारितः फल्गुनेन किम् दुष्कृतम् भीम तदा अभविष्यत्

Analysis

Word Lemma Parse
तदा तदा pos=i
एव एव pos=i
चेद् चेद् pos=i
वीर वीर pos=n,comp=y
कर्मा कर्मन् pos=n,g=m,c=1,n=s
अकरिष्यः कृ pos=v,p=2,n=s,l=lrn
यदा यदा pos=i
द्यूते द्यूत pos=n,g=n,c=7,n=s
परिघम् परिघ pos=n,g=m,c=2,n=s
पर्यमृक्षः परिमृज् pos=v,p=2,n=s,l=lun
बाहू बाहु pos=n,g=m,c=2,n=d
दिधक्षन् दिधक्ष् pos=va,g=m,c=1,n=s,f=part
वारितः वारितस् pos=i
फल्गुनेन फल्गुन pos=n,g=m,c=3,n=s
किम् pos=n,g=n,c=1,n=s
दुष्कृतम् दुष्कृत pos=n,g=n,c=1,n=s
भीम भीम pos=n,g=m,c=8,n=s
तदा तदा pos=i
अभविष्यत् भू pos=v,p=3,n=s,l=lrn