Original

तं संधिमास्थाय सतां सकाशे को नाम जह्यादिह राज्यहेतोः ।आर्यस्य मन्ये मरणाद्गरीयो यद्धर्ममुत्क्रम्य महीं प्रशिष्यात् ॥ १४ ॥

Segmented

तम् संधिम् आस्थाय सताम् सकाशे को नाम जह्याद् इह राज्य-हेतोः आर्यस्य मन्ये मरणाद् गरीयो यत् धर्मम् उत्क्रम्य महीम् प्रशिष्यात्

Analysis

Word Lemma Parse
तम् तद् pos=n,g=m,c=2,n=s
संधिम् संधि pos=n,g=m,c=2,n=s
आस्थाय आस्था pos=vi
सताम् अस् pos=va,g=m,c=6,n=p,f=part
सकाशे सकाश pos=n,g=m,c=7,n=s
को pos=n,g=m,c=1,n=s
नाम नाम pos=i
जह्याद् हा pos=v,p=3,n=s,l=vidhilin
इह इह pos=i
राज्य राज्य pos=n,comp=y
हेतोः हेतु pos=n,g=m,c=5,n=s
आर्यस्य आर्य pos=n,g=m,c=6,n=s
मन्ये मन् pos=v,p=1,n=s,l=lat
मरणाद् मरण pos=n,g=n,c=5,n=s
गरीयो गरीयस् pos=a,g=n,c=2,n=s
यत् यत् pos=i
धर्मम् धर्म pos=n,g=m,c=2,n=s
उत्क्रम्य उत्क्रम् pos=vi
महीम् मही pos=n,g=f,c=2,n=s
प्रशिष्यात् प्रशास् pos=v,p=3,n=s,l=vidhilin