Original

सुयोधनश्चापि न शान्तिमिच्छन्भूयः स मन्योर्वशमन्वगच्छत् ।उद्योजयामास कुरूंश्च सर्वान्ये चास्य केचिद्वशमन्वगच्छन् ॥ १३ ॥

Segmented

सुयोधनः च अपि न शान्तिम् इच्छन् भूयः स मन्योः वशम् अन्वगच्छत् उद्योजयामास कुरून् च सर्वान् ये च अस्य केचिद् वशम् अन्वगच्छन्

Analysis

Word Lemma Parse
सुयोधनः सुयोधन pos=n,g=m,c=1,n=s
pos=i
अपि अपि pos=i
pos=i
शान्तिम् शान्ति pos=n,g=f,c=2,n=s
इच्छन् इष् pos=va,g=m,c=1,n=s,f=part
भूयः भूयस् pos=i
तद् pos=n,g=m,c=1,n=s
मन्योः मन्यु pos=n,g=m,c=6,n=s
वशम् वश pos=n,g=m,c=2,n=s
अन्वगच्छत् अनुगम् pos=v,p=3,n=s,l=lan
उद्योजयामास उद्योजय् pos=v,p=3,n=s,l=lit
कुरून् कुरु pos=n,g=m,c=2,n=p
pos=i
सर्वान् सर्व pos=n,g=m,c=2,n=p
ये यद् pos=n,g=m,c=1,n=p
pos=i
अस्य इदम् pos=n,g=m,c=6,n=s
केचिद् कश्चित् pos=n,g=m,c=1,n=p
वशम् वश pos=n,g=m,c=2,n=s
अन्वगच्छन् अनुगम् pos=v,p=3,n=p,l=lan