Original

तत्र द्यूतमभवन्नो जघन्यं तस्मिञ्जिताः प्रव्रजिताश्च सर्वे ।इत्थं च देशाननुसंचरामो वनानि कृच्छ्राणि च कृच्छ्ररूपाः ॥ १२ ॥

Segmented

तत्र द्यूतम् अभवत् नः जघन्यम् तस्मिन् जिताः प्रव्रजिताः च सर्वे इत्थम् च देशान् अनुसंचरामो वनानि कृच्छ्राणि च कृच्छ्र-रूपाः

Analysis

Word Lemma Parse
तत्र तत्र pos=i
द्यूतम् द्यूत pos=n,g=n,c=1,n=s
अभवत् भू pos=v,p=3,n=s,l=lan
नः मद् pos=n,g=,c=6,n=p
जघन्यम् जघन्य pos=a,g=n,c=1,n=s
तस्मिन् तद् pos=n,g=n,c=7,n=s
जिताः जि pos=va,g=m,c=1,n=p,f=part
प्रव्रजिताः प्रव्रज् pos=va,g=m,c=1,n=p,f=part
pos=i
सर्वे सर्व pos=n,g=m,c=1,n=p
इत्थम् इत्थम् pos=i
pos=i
देशान् देश pos=n,g=m,c=2,n=p
अनुसंचरामो अनुसंचर् pos=v,p=1,n=p,l=lat
वनानि वन pos=n,g=n,c=2,n=p
कृच्छ्राणि कृच्छ्र pos=a,g=n,c=2,n=p
pos=i
कृच्छ्र कृच्छ्र pos=a,comp=y
रूपाः रूप pos=n,g=m,c=1,n=p