Original

वयं चैवं भ्रातरः सर्व एव त्वया जिताः कालमपास्य भोगान् ।वसेम इत्याह पुरा स राजा मध्ये कुरूणां स मयोक्तस्तथेति ॥ ११ ॥

Segmented

वयम् च एवम् भ्रातरः सर्व एव त्वया जिताः कालम् अपास्य भोगान् वसेम इति आह पुरा स राजा मध्ये कुरूणाम् स मया उक्तवान् तथा इति

Analysis

Word Lemma Parse
वयम् मद् pos=n,g=,c=1,n=p
pos=i
एवम् एवम् pos=i
भ्रातरः भ्रातृ pos=n,g=m,c=1,n=p
सर्व सर्व pos=n,g=m,c=1,n=p
एव एव pos=i
त्वया त्वद् pos=n,g=,c=3,n=s
जिताः जि pos=va,g=m,c=1,n=p,f=part
कालम् काल pos=n,g=m,c=2,n=s
अपास्य अपास् pos=vi
भोगान् भोग pos=n,g=m,c=2,n=p
वसेम वस् pos=v,p=1,n=p,l=vidhilin
इति इति pos=i
आह अह् pos=v,p=3,n=s,l=lit
पुरा पुरा pos=i
तद् pos=n,g=m,c=1,n=s
राजा राजन् pos=n,g=m,c=1,n=s
मध्ये मध्य pos=n,g=n,c=7,n=s
कुरूणाम् कुरु pos=n,g=m,c=6,n=p
तद् pos=n,g=m,c=1,n=s
मया मद् pos=n,g=,c=3,n=s
उक्तवान् वच् pos=va,g=m,c=1,n=s,f=part
तथा तथा pos=i
इति इति pos=i