Original

चरैश्चेन्नोऽविदितः कालमेतं युक्तो राजन्मोहयित्वा मदीयान् ।ब्रवीमि सत्यं कुरुसंसदीह तवैव ता भारत पञ्च नद्यः ॥ १० ॥

Segmented

चरैः चेन् नो ऽविदितः कालम् एतम् युक्तो राजन् मोहयित्वा मदीयान् ब्रवीमि सत्यम् कुरु-संसदि इह ते एव ता भारत पञ्च नद्यः

Analysis

Word Lemma Parse
चरैः चर pos=n,g=m,c=3,n=p
चेन् चेद् pos=i
नो नो pos=i
ऽविदितः अविदित pos=a,g=m,c=1,n=s
कालम् काल pos=n,g=m,c=2,n=s
एतम् एतद् pos=n,g=m,c=2,n=s
युक्तो युज् pos=va,g=m,c=1,n=s,f=part
राजन् राजन् pos=n,g=m,c=8,n=s
मोहयित्वा मोहय् pos=vi
मदीयान् मदीय pos=a,g=m,c=2,n=p
ब्रवीमि ब्रू pos=v,p=1,n=s,l=lat
सत्यम् सत्य pos=n,g=n,c=2,n=s
कुरु कुरु pos=n,comp=y
संसदि संसद् pos=n,g=f,c=7,n=s
इह इह pos=i
ते त्वद् pos=n,g=,c=6,n=s
एव एव pos=i
ता तद् pos=n,g=f,c=1,n=p
भारत भारत pos=a,g=m,c=8,n=s
पञ्च पञ्चन् pos=n,g=f,c=1,n=p
नद्यः नदी pos=n,g=f,c=1,n=p