Original

युधिष्ठिर उवाच ।असंशयं भारत सत्यमेतद्यन्मा तुदन्वाक्यशल्यैः क्षिणोषि ।न त्वा विगर्हे प्रतिकूलमेतन्ममानयाद्धि व्यसनं व आगात् ॥ १ ॥

Segmented

युधिष्ठिर उवाच असंशयम् भारत सत्यम् एतद् यन् मा तुदन् वाक्य-शल्यैः क्षिणोषि न त्वा विगर्हे प्रतिकूलम् एतन् मे आनयात् हि व्यसनम् व आगात्

Analysis

Word Lemma Parse
युधिष्ठिर युधिष्ठिर pos=n,g=m,c=1,n=s
उवाच वच् pos=v,p=3,n=s,l=lit
असंशयम् असंशय pos=a,g=n,c=1,n=s
भारत भारत pos=a,g=m,c=8,n=s
सत्यम् सत्य pos=n,g=n,c=1,n=s
एतद् एतद् pos=n,g=n,c=1,n=s
यन् यत् pos=i
मा मद् pos=n,g=,c=2,n=s
तुदन् तुद् pos=va,g=m,c=1,n=s,f=part
वाक्य वाक्य pos=n,comp=y
शल्यैः शल्य pos=n,g=m,c=3,n=p
क्षिणोषि क्षि pos=v,p=2,n=s,l=lat
pos=i
त्वा त्वद् pos=n,g=,c=2,n=s
विगर्हे विगर्ह् pos=v,p=1,n=s,l=lat
प्रतिकूलम् प्रतिकूल pos=a,g=n,c=1,n=s
एतन् एतद् pos=n,g=n,c=1,n=s
मे मद् pos=n,g=,c=6,n=s
आनयात् आनय pos=n,g=m,c=5,n=s
हि हि pos=i
व्यसनम् व्यसन pos=n,g=n,c=2,n=s
त्वद् pos=n,g=,c=4,n=p
आगात् आगा pos=v,p=3,n=s,l=lun