Original

कर्शयामः स्वमित्राणि नन्दयामश्च शात्रवान् ।आत्मानं भवतः शास्त्रे नियम्य भरतर्षभ ॥ ९ ॥

Segmented

कर्शयामः स्व-मित्राणि नन्दयामः च शात्रवान् आत्मानम् भवतः शास्त्रे नियम्य भरत-ऋषभ

Analysis

Word Lemma Parse
कर्शयामः कर्शय् pos=v,p=1,n=p,l=lat
स्व स्व pos=a,comp=y
मित्राणि मित्र pos=n,g=n,c=2,n=p
नन्दयामः नन्दय् pos=v,p=1,n=p,l=lat
pos=i
शात्रवान् शात्रव pos=n,g=m,c=2,n=p
आत्मानम् आत्मन् pos=n,g=m,c=2,n=s
भवतः भवत् pos=a,g=m,c=6,n=s
शास्त्रे शास्त्र pos=n,g=n,c=7,n=s
नियम्य नियम् pos=vi
भरत भरत pos=n,comp=y
ऋषभ ऋषभ pos=n,g=m,c=8,n=s