Original

सृञ्जयैः सह कैकेयैर्वृष्णीनामृषभेण च ।कथं स्विद्युधि कौन्तेय राज्यं न प्राप्नुयामहे ॥ ८५ ॥

Segmented

सृञ्जयैः सह कैकेयैः वृष्णीनाम् ऋषभेण च कथम् स्विद् युधि कौन्तेय राज्यम् न प्राप्नुयामहे

Analysis

Word Lemma Parse
सृञ्जयैः सृञ्जय pos=n,g=m,c=3,n=p
सह सह pos=i
कैकेयैः कैकेय pos=n,g=m,c=3,n=p
वृष्णीनाम् वृष्णि pos=n,g=m,c=6,n=p
ऋषभेण ऋषभ pos=n,g=m,c=3,n=s
pos=i
कथम् कथम् pos=i
स्विद् स्विद् pos=i
युधि युध् pos=n,g=f,c=7,n=s
कौन्तेय कौन्तेय pos=n,g=m,c=8,n=s
राज्यम् राज्य pos=n,g=n,c=2,n=s
pos=i
प्राप्नुयामहे प्राप् pos=v,p=1,n=p,l=vidhilin