Original

न स वीरो न मातङ्गो न सदश्वोऽस्ति भारत ।यः सहेत गदावेगं मम क्रुद्धस्य संयुगे ॥ ८४ ॥

Segmented

न स वीरो न मातंगो न सत्-अश्वः अस्ति भारत यः सहेत गदा-वेगम् मम क्रुद्धस्य संयुगे

Analysis

Word Lemma Parse
pos=i
तद् pos=n,g=m,c=1,n=s
वीरो वीर pos=n,g=m,c=1,n=s
pos=i
मातंगो मातंग pos=n,g=m,c=1,n=s
pos=i
सत् अस् pos=va,comp=y,f=part
अश्वः अश्व pos=n,g=m,c=1,n=s
अस्ति अस् pos=v,p=3,n=s,l=lat
भारत भारत pos=a,g=m,c=8,n=s
यः यद् pos=n,g=m,c=1,n=s
सहेत सह् pos=v,p=3,n=s,l=vidhilin
गदा गदा pos=n,comp=y
वेगम् वेग pos=n,g=m,c=2,n=s
मम मद् pos=n,g=,c=6,n=s
क्रुद्धस्य क्रुध् pos=va,g=m,c=6,n=s,f=part
संयुगे संयुग pos=n,g=n,c=7,n=s