Original

न हि गाण्डीवमुक्तानां शराणां गार्ध्रवाससाम् ।स्पर्शमाशीविषाभानां मर्त्यः कश्चन संसहेत् ॥ ८३ ॥

Segmented

न हि गाण्डीव-मुक्तानाम् शराणाम् गार्ध्र-वाससाम् स्पर्शम् आशीविष-आभानाम् मर्त्यः कश्चन संसहेत्

Analysis

Word Lemma Parse
pos=i
हि हि pos=i
गाण्डीव गाण्डीव pos=n,comp=y
मुक्तानाम् मुच् pos=va,g=m,c=6,n=p,f=part
शराणाम् शर pos=n,g=m,c=6,n=p
गार्ध्र गार्ध्र pos=a,comp=y
वाससाम् वासस् pos=n,g=m,c=6,n=p
स्पर्शम् स्पर्श pos=n,g=m,c=2,n=s
आशीविष आशीविष pos=n,comp=y
आभानाम् आभ pos=a,g=m,c=6,n=p
मर्त्यः मर्त्य pos=n,g=m,c=1,n=s
कश्चन कश्चन pos=n,g=m,c=1,n=s
संसहेत् संसह् pos=v,p=3,n=s,l=vidhilin