Original

अमित्रांस्तेजसा मृद्नन्नसुरेभ्य इवारिहा ।श्रियमादत्स्व कौन्तेय धार्तराष्ट्रान्महाबल ॥ ८२ ॥

Segmented

अमित्रांस् तेजसा मृद् असुरेभ्यः इव अरि-हा श्रियम् आदत्स्व कौन्तेय धार्तराष्ट्रान् महा-बल

Analysis

Word Lemma Parse
अमित्रांस् अमित्र pos=n,g=m,c=2,n=p
तेजसा तेजस् pos=n,g=n,c=3,n=s
मृद् मृद् pos=va,g=m,c=1,n=s,f=part
असुरेभ्यः असुर pos=n,g=m,c=4,n=p
इव इव pos=i
अरि अरि pos=n,comp=y
हा हन् pos=a,g=m,c=1,n=s
श्रियम् श्री pos=n,g=f,c=2,n=s
आदत्स्व आदा pos=v,p=2,n=s,l=lot
कौन्तेय कौन्तेय pos=n,g=m,c=8,n=s
धार्तराष्ट्रान् धार्तराष्ट्र pos=n,g=m,c=2,n=p
महा महत् pos=a,comp=y
बल बल pos=n,g=m,c=8,n=s