Original

वाचयित्वा द्विजश्रेष्ठानद्यैव गजसाह्वयम् ।अस्त्रविद्भिः परिवृतो भ्रातृभिर्दृढधन्विभिः ।आशीविषसमैर्वीरैर्मरुद्भिरिव वृत्रहा ॥ ८१ ॥

Segmented

वाचयित्वा द्विज-श्रेष्ठान् अद्य एव गजसाह्वयम् अस्त्र-विद् परिवृतो भ्रातृभिः दृढ-धन्विन् आशीविष-समैः वीरैः मरुद्भिः इव वृत्रहा

Analysis

Word Lemma Parse
वाचयित्वा वाचय् pos=vi
द्विज द्विज pos=n,comp=y
श्रेष्ठान् श्रेष्ठ pos=a,g=m,c=2,n=p
अद्य अद्य pos=i
एव एव pos=i
गजसाह्वयम् गजसाह्वय pos=n,g=n,c=2,n=s
अस्त्र अस्त्र pos=n,comp=y
विद् विद् pos=a,g=m,c=3,n=p
परिवृतो परिवृ pos=va,g=m,c=1,n=s,f=part
भ्रातृभिः भ्रातृ pos=n,g=m,c=3,n=p
दृढ दृढ pos=a,comp=y
धन्विन् धन्विन् pos=a,g=m,c=3,n=p
आशीविष आशीविष pos=n,comp=y
समैः सम pos=a,g=m,c=3,n=p
वीरैः वीर pos=n,g=m,c=3,n=p
मरुद्भिः मरुत् pos=n,g=,c=3,n=p
इव इव pos=i
वृत्रहा वृत्रहन् pos=n,g=m,c=1,n=s