Original

भवतः प्रियमित्येवं महद्व्यसनमीदृशम् ।धर्मकामे प्रतीतस्य प्रतिपन्नाः स्म भारत ॥ ८ ॥

Segmented

भवतः प्रियम् इति एवम् महद् व्यसनम् ईदृशम् धर्म-कामे प्रतीतस्य प्रतिपन्नाः स्म भारत

Analysis

Word Lemma Parse
भवतः भवत् pos=a,g=m,c=6,n=s
प्रियम् प्रिय pos=a,g=n,c=1,n=s
इति इति pos=i
एवम् एवम् pos=i
महद् महत् pos=a,g=n,c=1,n=s
व्यसनम् व्यसन pos=n,g=n,c=1,n=s
ईदृशम् ईदृश pos=a,g=n,c=1,n=s
धर्म धर्म pos=n,comp=y
कामे काम pos=n,g=m,c=7,n=s
प्रतीतस्य प्रती pos=va,g=m,c=6,n=s,f=part
प्रतिपन्नाः प्रतिपद् pos=va,g=m,c=1,n=p,f=part
स्म स्म pos=i
भारत भारत pos=a,g=m,c=8,n=s