Original

पौरजानपदाः सर्वे प्रायशः कुरुनन्दन ।सवृद्धबालाः सहिताः शंसन्ति त्वां युधिष्ठिर ॥ ७७ ॥

Segmented

पौर-जानपदाः सर्वे प्रायशः कुरु-नन्दन स वृद्ध-बालाः सहिताः शंसन्ति त्वाम् युधिष्ठिर

Analysis

Word Lemma Parse
पौर पौर pos=n,comp=y
जानपदाः जानपद pos=n,g=m,c=1,n=p
सर्वे सर्व pos=n,g=m,c=1,n=p
प्रायशः प्रायशस् pos=i
कुरु कुरु pos=n,comp=y
नन्दन नन्दन pos=n,g=m,c=8,n=s
pos=i
वृद्ध वृद्ध pos=a,comp=y
बालाः बाल pos=a,g=m,c=1,n=p
सहिताः सहित pos=a,g=m,c=1,n=p
शंसन्ति शंस् pos=v,p=3,n=p,l=lat
त्वाम् त्वद् pos=n,g=,c=2,n=s
युधिष्ठिर युधिष्ठिर pos=n,g=m,c=8,n=s