Original

ब्राह्मणेभ्यो ददद्ग्रामान्गाश्च राजन्सहस्रशः ।मुच्यते सर्वपापेभ्यस्तमोभ्य इव चन्द्रमाः ॥ ७६ ॥

Segmented

ब्राह्मणेभ्यो ददद् ग्रामान् गाः च राजन् सहस्रशः मुच्यते सर्व-पापेभ्यः तमस् इव चन्द्रमाः

Analysis

Word Lemma Parse
ब्राह्मणेभ्यो ब्राह्मण pos=n,g=m,c=4,n=p
ददद् दा pos=va,g=m,c=1,n=s,f=part
ग्रामान् ग्राम pos=n,g=m,c=2,n=p
गाः गो pos=n,g=,c=2,n=p
pos=i
राजन् राजन् pos=n,g=m,c=8,n=s
सहस्रशः सहस्रशस् pos=i
मुच्यते मुच् pos=v,p=3,n=s,l=lat
सर्व सर्व pos=n,comp=y
पापेभ्यः पाप pos=n,g=n,c=5,n=p
तमस् तमस् pos=n,g=n,c=5,n=p
इव इव pos=i
चन्द्रमाः चन्द्रमस् pos=n,g=m,c=1,n=s