Original

यन्न मोहान्न कार्पण्यान्न लोभान्न भयादपि ।अनृतं किंचिदुक्तं ते न कामान्नार्थकारणात् ॥ ७४ ॥

Segmented

यत् न मोहात् न कार्पण्यात् न लोभात् न भयात् अपि अनृतम् किंचिद् उक्तम् ते न कामात् न अर्थ-कारणात्

Analysis

Word Lemma Parse
यत् यत् pos=i
pos=i
मोहात् मोह pos=n,g=m,c=5,n=s
pos=i
कार्पण्यात् कार्पण्य pos=n,g=n,c=5,n=s
pos=i
लोभात् लोभ pos=n,g=m,c=5,n=s
pos=i
भयात् भय pos=n,g=n,c=5,n=s
अपि अपि pos=i
अनृतम् अनृत pos=n,g=n,c=1,n=s
किंचिद् कश्चित् pos=n,g=n,c=1,n=s
उक्तम् वच् pos=va,g=n,c=1,n=s,f=part
ते त्वद् pos=n,g=,c=6,n=s
pos=i
कामात् काम pos=n,g=m,c=5,n=s
pos=i
अर्थ अर्थ pos=n,comp=y
कारणात् कारण pos=n,g=n,c=5,n=s