Original

इदमभ्यधिकं राजन्ब्राह्मणा गुरवश्च ते ।समेताः कथयन्तीह मुदिताः सत्यसंधताम् ॥ ७३ ॥

Segmented

इदम् अभ्यधिकम् राजन् ब्राह्मणा गुरवः च ते समेताः कथयन्ति इह मुदिताः सत्यसंधताम्

Analysis

Word Lemma Parse
इदम् इदम् pos=n,g=n,c=2,n=s
अभ्यधिकम् अभ्यधिक pos=a,g=n,c=2,n=s
राजन् राजन् pos=n,g=m,c=8,n=s
ब्राह्मणा ब्राह्मण pos=n,g=m,c=1,n=p
गुरवः गुरु pos=n,g=m,c=1,n=p
pos=i
ते त्वद् pos=n,g=,c=6,n=s
समेताः समे pos=va,g=m,c=1,n=p,f=part
कथयन्ति कथय् pos=v,p=3,n=p,l=lat
इह इह pos=i
मुदिताः मुद् pos=va,g=m,c=1,n=p,f=part
सत्यसंधताम् सत्यसंधता pos=n,g=f,c=2,n=s