Original

अपेयात्किल भाः सूर्याल्लक्ष्मीश्चन्द्रमसस्तथा ।इति लोको व्यवसितो दृष्ट्वेमां भवतो व्यथाम् ॥ ७१ ॥

Segmented

अपेयात् किल भाः सूर्यात् लक्ष्मीः चन्द्रमसस् तथा इति लोको व्यवसितो दृष्ट्वा इमाम् भवतो व्यथाम्

Analysis

Word Lemma Parse
अपेयात् अपे pos=v,p=3,n=s,l=vidhilin
किल किल pos=i
भाः भास् pos=n,g=f,c=1,n=s
सूर्यात् सूर्य pos=n,g=m,c=5,n=s
लक्ष्मीः लक्ष्मी pos=n,g=f,c=1,n=s
चन्द्रमसस् चन्द्रमस् pos=n,g=m,c=5,n=s
तथा तथा pos=i
इति इति pos=i
लोको लोक pos=n,g=m,c=1,n=s
व्यवसितो व्यवसा pos=va,g=m,c=1,n=s,f=part
दृष्ट्वा दृश् pos=vi
इमाम् इदम् pos=n,g=f,c=2,n=s
भवतो भवत् pos=a,g=m,c=6,n=s
व्यथाम् व्यथा pos=n,g=f,c=2,n=s