Original

एतद्ध्यपि तपो राजन्पुराणमिति नः श्रुतम् ।विधिना पालनं भूमेर्यत्कृतं नः पितामहैः ॥ ७० ॥

Segmented

एतत् हि अपि तपो राजन् पुराणम् इति नः श्रुतम् विधिना पालनम् भूमेः यत् कृतम् नः पितामहैः

Analysis

Word Lemma Parse
एतत् एतद् pos=n,g=n,c=1,n=s
हि हि pos=i
अपि अपि pos=i
तपो तपस् pos=n,g=n,c=1,n=s
राजन् राजन् pos=n,g=m,c=8,n=s
पुराणम् पुराण pos=a,g=n,c=1,n=s
इति इति pos=i
नः मद् pos=n,g=,c=6,n=p
श्रुतम् श्रु pos=va,g=n,c=1,n=s,f=part
विधिना विधि pos=n,g=m,c=3,n=s
पालनम् पालन pos=n,g=n,c=1,n=s
भूमेः भूमि pos=n,g=f,c=6,n=s
यत् यद् pos=n,g=n,c=1,n=s
कृतम् कृ pos=va,g=n,c=1,n=s,f=part
नः मद् pos=n,g=,c=6,n=p
पितामहैः पितामह pos=n,g=m,c=3,n=p