Original

कुणीनामिव बिल्वानि पङ्गूनामिव धेनवः ।हृतमैश्वर्यमस्माकं जीवतां भवतः कृते ॥ ७ ॥

Segmented

कुणीनाम् इव बिल्वानि पङ्गूनाम् इव धेनवः हृतम् ऐश्वर्यम् अस्माकम् जीवताम् भवतः कृते

Analysis

Word Lemma Parse
कुणीनाम् कुणि pos=a,g=m,c=6,n=p
इव इव pos=i
बिल्वानि बिल्व pos=n,g=n,c=1,n=p
पङ्गूनाम् पङ्गु pos=a,g=m,c=6,n=p
इव इव pos=i
धेनवः धेनु pos=n,g=f,c=1,n=p
हृतम् हृ pos=va,g=n,c=1,n=s,f=part
ऐश्वर्यम् ऐश्वर्य pos=n,g=n,c=1,n=s
अस्माकम् मद् pos=n,g=,c=6,n=p
जीवताम् जीव् pos=va,g=m,c=6,n=p,f=part
भवतः भवत् pos=a,g=m,c=6,n=s
कृते कृत pos=n,g=n,c=7,n=s