Original

यथा राजन्प्रजाः सर्वाः सूर्यः पाति गभस्तिभिः ।अत्ति चैव तथैव त्वं सवितुः सदृशो भव ॥ ६९ ॥

Segmented

यथा राजन् प्रजाः सर्वाः सूर्यः पाति गभस्तिभिः अत्ति च एव तथा एव त्वम् सवितुः सदृशो भव

Analysis

Word Lemma Parse
यथा यथा pos=i
राजन् राजन् pos=n,g=m,c=8,n=s
प्रजाः प्रजा pos=n,g=f,c=2,n=p
सर्वाः सर्व pos=n,g=f,c=2,n=p
सूर्यः सूर्य pos=n,g=m,c=1,n=s
पाति पा pos=v,p=3,n=s,l=lat
गभस्तिभिः गभस्ति pos=n,g=m,c=3,n=p
अत्ति अद् pos=v,p=3,n=s,l=lat
pos=i
एव एव pos=i
तथा तथा pos=i
एव एव pos=i
त्वम् त्वद् pos=n,g=,c=1,n=s
सवितुः सवितृ pos=n,g=m,c=6,n=s
सदृशो सदृश pos=a,g=m,c=1,n=s
भव भू pos=v,p=2,n=s,l=lot