Original

सत्त्वेन कुरुते युद्धं राजन्सुबलवानपि ।नोद्यमेन न होत्राभिः सर्वाः स्वीकुरुते प्रजाः ॥ ६७ ॥

Segmented

सत्त्वेन कुरुते युद्धम् राजन् सु बलवान् अपि न उद्यमेन न होत्राभिः सर्वाः स्वीकुरुते प्रजाः

Analysis

Word Lemma Parse
सत्त्वेन सत्त्व pos=n,g=n,c=3,n=s
कुरुते कृ pos=v,p=3,n=s,l=lat
युद्धम् युद्ध pos=n,g=n,c=2,n=s
राजन् राजन् pos=n,g=m,c=8,n=s
सु सु pos=i
बलवान् बलवत् pos=a,g=m,c=1,n=s
अपि अपि pos=i
pos=i
उद्यमेन उद्यम pos=n,g=m,c=3,n=s
pos=i
होत्राभिः होत्रा pos=n,g=f,c=3,n=p
सर्वाः सर्व pos=n,g=f,c=2,n=p
स्वीकुरुते स्वीकृ pos=v,p=3,n=s,l=lat
प्रजाः प्रजा pos=n,g=f,c=2,n=p