Original

अमित्रं मित्रसंपन्नं मित्रैर्भिन्दन्ति पण्डिताः ।भिन्नैर्मित्रैः परित्यक्तं दुर्बलं कुरुते वशे ॥ ६६ ॥

Segmented

अमित्रम् मित्र-सम्पन्नम् मित्रैः भिन्दन्ति पण्डिताः भिन्नैः मित्रैः परित्यक्तम् दुर्बलम् कुरुते वशे

Analysis

Word Lemma Parse
अमित्रम् अमित्र pos=n,g=m,c=2,n=s
मित्र मित्र pos=n,comp=y
सम्पन्नम् सम्पद् pos=va,g=m,c=2,n=s,f=part
मित्रैः मित्र pos=n,g=n,c=3,n=p
भिन्दन्ति भिद् pos=v,p=3,n=p,l=lat
पण्डिताः पण्डित pos=n,g=m,c=1,n=p
भिन्नैः भिद् pos=va,g=n,c=3,n=p,f=part
मित्रैः मित्र pos=n,g=n,c=3,n=p
परित्यक्तम् परित्यज् pos=va,g=m,c=2,n=s,f=part
दुर्बलम् दुर्बल pos=a,g=m,c=2,n=s
कुरुते कृ pos=v,p=3,n=s,l=lat
वशे वश pos=n,g=m,c=7,n=s