Original

एवमेव मनुष्येन्द्र धर्मं त्यक्त्वाल्पकं नरः ।बृहन्तं धर्ममाप्नोति स बुद्ध इति निश्चितः ॥ ६५ ॥

Segmented

एवम् एव मनुष्य-इन्द्र धर्मम् त्यक्त्वा अल्पकम् नरः बृहन्तम् धर्मम् आप्नोति स बुद्ध इति निश्चितः

Analysis

Word Lemma Parse
एवम् एवम् pos=i
एव एव pos=i
मनुष्य मनुष्य pos=n,comp=y
इन्द्र इन्द्र pos=n,g=m,c=8,n=s
धर्मम् धर्म pos=n,g=m,c=2,n=s
त्यक्त्वा त्यज् pos=vi
अल्पकम् अल्पक pos=a,g=m,c=2,n=s
नरः नर pos=n,g=m,c=1,n=s
बृहन्तम् बृहत् pos=a,g=m,c=2,n=s
धर्मम् धर्म pos=n,g=m,c=2,n=s
आप्नोति आप् pos=v,p=3,n=s,l=lat
तद् pos=n,g=m,c=1,n=s
बुद्ध बुध् pos=va,g=m,c=1,n=s,f=part
इति इति pos=i
निश्चितः निश्चि pos=va,g=m,c=1,n=s,f=part