Original

अर्थेन तु समोऽनर्थो यत्र लभ्येत नोदयः ।न तत्र विपणः कार्यः खरकण्डूयितं हि तत् ॥ ६४ ॥

Segmented

अर्थेन तु समः अनर्थः यत्र लभ्येत न उदयः न तत्र विपणः कार्यः खरकण्डूयितम् हि तत्

Analysis

Word Lemma Parse
अर्थेन अर्थ pos=n,g=m,c=3,n=s
तु तु pos=i
समः सम pos=n,g=m,c=1,n=s
अनर्थः अनर्थ pos=n,g=m,c=1,n=s
यत्र यत्र pos=i
लभ्येत लभ् pos=v,p=3,n=s,l=vidhilin
pos=i
उदयः उदय pos=n,g=m,c=1,n=s
pos=i
तत्र तत्र pos=i
विपणः विपण pos=n,g=m,c=1,n=s
कार्यः कृ pos=va,g=m,c=1,n=s,f=krtya
खरकण्डूयितम् खरकण्डूयित pos=n,g=n,c=1,n=s
हि हि pos=i
तत् तद् pos=n,g=n,c=1,n=s