Original

अर्थत्यागो हि कार्यः स्यादर्थं श्रेयांसमिच्छता ।बीजौपम्येन कौन्तेय मा ते भूदत्र संशयः ॥ ६३ ॥

Segmented

अर्थ-त्यागः हि कार्यः स्याद् अर्थम् श्रेयांसम् इच्छता बीज-औपम्येन कौन्तेय मा ते भूद् अत्र संशयः

Analysis

Word Lemma Parse
अर्थ अर्थ pos=n,comp=y
त्यागः त्याग pos=n,g=m,c=1,n=s
हि हि pos=i
कार्यः कृ pos=va,g=m,c=1,n=s,f=krtya
स्याद् अस् pos=v,p=3,n=s,l=vidhilin
अर्थम् अर्थ pos=n,g=m,c=2,n=s
श्रेयांसम् श्रेयांस pos=n,g=m,c=2,n=s
इच्छता इष् pos=va,g=m,c=3,n=s,f=part
बीज बीज pos=n,comp=y
औपम्येन औपम्य pos=n,g=n,c=3,n=s
कौन्तेय कौन्तेय pos=n,g=m,c=8,n=s
मा मा pos=i
ते त्वद् pos=n,g=,c=6,n=s
भूद् भू pos=v,p=3,n=s,l=lun_unaug
अत्र अत्र pos=i
संशयः संशय pos=n,g=m,c=1,n=s