Original

सत्त्वं हि मूलमर्थस्य वितथं यदतोऽन्यथा ।न तु प्रसक्तं भवति वृक्षच्छायेव हैमनी ॥ ६२ ॥

Segmented

सत्त्वम् हि मूलम् अर्थस्य वितथम् यद् अतस् अन्यथा न तु प्रसक्तम् भवति वृक्ष-छाया इव हैमनी

Analysis

Word Lemma Parse
सत्त्वम् सत्त्व pos=n,g=n,c=1,n=s
हि हि pos=i
मूलम् मूल pos=n,g=n,c=1,n=s
अर्थस्य अर्थ pos=n,g=m,c=6,n=s
वितथम् वितथ pos=a,g=n,c=1,n=s
यद् यद् pos=n,g=n,c=1,n=s
अतस् अतस् pos=i
अन्यथा अन्यथा pos=i
pos=i
तु तु pos=i
प्रसक्तम् प्रसञ्ज् pos=va,g=n,c=1,n=s,f=part
भवति भू pos=v,p=3,n=s,l=lat
वृक्ष वृक्ष pos=n,comp=y
छाया छाया pos=n,g=f,c=1,n=s
इव इव pos=i
हैमनी हैमन pos=a,g=f,c=1,n=s