Original

न ह्यर्जुनसमः कश्चिद्युधि योद्धा धनुर्धरः ।भविता वा पुमान्कश्चिन्मत्समो वा गदाधरः ॥ ६० ॥

Segmented

न हि अर्जुन-समः कश्चिद् युधि योद्धा धनुर्धरः भविता वा पुमान् कश्चिद् मद्-समः वा गदा-धरः

Analysis

Word Lemma Parse
pos=i
हि हि pos=i
अर्जुन अर्जुन pos=n,comp=y
समः सम pos=n,g=m,c=1,n=s
कश्चिद् कश्चित् pos=n,g=m,c=1,n=s
युधि युध् pos=n,g=f,c=7,n=s
योद्धा योद्धृ pos=n,g=m,c=1,n=s
धनुर्धरः धनुर्धर pos=n,g=m,c=1,n=s
भविता भू pos=v,p=3,n=s,l=lrt
वा वा pos=i
पुमान् पुंस् pos=n,g=m,c=1,n=s
कश्चिद् कश्चित् pos=n,g=m,c=1,n=s
मद् मद् pos=n,comp=y
समः समा pos=n,g=m,c=1,n=s
वा वा pos=i
गदा गदा pos=n,comp=y
धरः धर pos=a,g=m,c=1,n=s