Original

भवतोऽनुविधानेन राज्यं नः पश्यतां हृतम् ।अहार्यमपि शक्रेण गुप्तं गाण्डीवधन्वना ॥ ६ ॥

Segmented

भवतो ऽनुविधानेन राज्यम् नः पश्यताम् हृतम् अहार्यम् अपि शक्रेण गुप्तम् गाण्डीवधन्वना

Analysis

Word Lemma Parse
भवतो भवत् pos=a,g=m,c=6,n=s
ऽनुविधानेन अनुविधान pos=n,g=n,c=3,n=s
राज्यम् राज्य pos=n,g=n,c=1,n=s
नः मद् pos=n,g=,c=6,n=p
पश्यताम् पश् pos=va,g=m,c=6,n=p,f=part
हृतम् हृ pos=va,g=n,c=1,n=s,f=part
अहार्यम् अहार्य pos=a,g=n,c=1,n=s
अपि अपि pos=i
शक्रेण शक्र pos=n,g=m,c=3,n=s
गुप्तम् गुप् pos=va,g=n,c=1,n=s,f=part
गाण्डीवधन्वना गाण्डीवधन्वन् pos=n,g=m,c=3,n=s