Original

एवं बलवतः सर्वमिति बुद्ध्वा महीपते ।जहि शत्रून्महाबाहो परां निकृतिमास्थितः ॥ ५९ ॥

Segmented

एवम् बलवतः सर्वम् इति बुद्ध्वा महीपते जहि शत्रून् महा-बाहो पराम् निकृतिम् आस्थितः

Analysis

Word Lemma Parse
एवम् एवम् pos=i
बलवतः बलवत् pos=a,g=m,c=6,n=s
सर्वम् सर्व pos=n,g=n,c=1,n=s
इति इति pos=i
बुद्ध्वा बुध् pos=vi
महीपते महीपति pos=n,g=m,c=8,n=s
जहि हा pos=v,p=2,n=s,l=lot
शत्रून् शत्रु pos=n,g=m,c=2,n=p
महा महत् pos=a,comp=y
बाहो बाहु pos=n,g=m,c=8,n=s
पराम् पर pos=n,g=f,c=2,n=s
निकृतिम् निकृति pos=n,g=f,c=2,n=s
आस्थितः आस्था pos=va,g=m,c=1,n=s,f=part