Original

भ्रातरः पूर्वजाताश्च सुसमृद्धाश्च सर्वशः ।निकृत्या निर्जिता देवैरसुराः पाण्डवर्षभ ॥ ५८ ॥

Segmented

भ्रातरः पूर्व-जाताः च सु समृद्धाः च सर्वशः निकृत्या निर्जिता देवैः असुराः पाण्डव-ऋषभ

Analysis

Word Lemma Parse
भ्रातरः भ्रातृ pos=n,g=m,c=1,n=p
पूर्व पूर्व pos=n,comp=y
जाताः जन् pos=va,g=m,c=1,n=p,f=part
pos=i
सु सु pos=i
समृद्धाः समृध् pos=va,g=m,c=1,n=p,f=part
pos=i
सर्वशः सर्वशस् pos=i
निकृत्या निकृति pos=n,g=f,c=3,n=s
निर्जिता निर्जि pos=va,g=m,c=1,n=p,f=part
देवैः देव pos=n,g=m,c=3,n=p
असुराः असुर pos=n,g=m,c=1,n=p
पाण्डव पाण्डव pos=n,comp=y
ऋषभ ऋषभ pos=n,g=m,c=8,n=s