Original

जिह्वां दत्त्वा बहूनां हि क्षुद्राणां लुब्धचेतसाम् ।निकृत्या लभते राज्यमाहारमिव शल्यकः ॥ ५७ ॥

Segmented

जिह्वाम् दत्त्वा बहूनाम् हि क्षुद्राणाम् लुब्ध-चेतसाम् निकृत्या लभते राज्यम् आहारम् इव शल्यकः

Analysis

Word Lemma Parse
जिह्वाम् जिह्वा pos=n,g=f,c=2,n=s
दत्त्वा दा pos=vi
बहूनाम् बहु pos=a,g=m,c=6,n=p
हि हि pos=i
क्षुद्राणाम् क्षुद्र pos=a,g=m,c=6,n=p
लुब्ध लुभ् pos=va,comp=y,f=part
चेतसाम् चेतस् pos=n,g=m,c=6,n=p
निकृत्या निकृति pos=n,g=f,c=3,n=s
लभते लभ् pos=v,p=3,n=s,l=lat
राज्यम् राज्य pos=n,g=n,c=2,n=s
आहारम् आहार pos=n,g=m,c=2,n=s
इव इव pos=i
शल्यकः शल्यक pos=n,g=m,c=1,n=s