Original

तस्माद्विचलितः पार्थ लोके हास्यं गमिष्यसि ।स्वधर्माद्धि मनुष्याणां चलनं न प्रशस्यते ॥ ५४ ॥

Segmented

तस्माद् विचलितः पार्थ लोके हास्यम् गमिष्यसि स्वधर्मात् हि मनुष्याणाम् चलनम् न प्रशस्यते

Analysis

Word Lemma Parse
तस्माद् तद् pos=n,g=m,c=5,n=s
विचलितः विचल् pos=va,g=m,c=1,n=s,f=part
पार्थ पार्थ pos=n,g=m,c=8,n=s
लोके लोक pos=n,g=m,c=7,n=s
हास्यम् हास्य pos=n,g=n,c=2,n=s
गमिष्यसि गम् pos=v,p=2,n=s,l=lrt
स्वधर्मात् स्वधर्म pos=n,g=m,c=5,n=s
हि हि pos=i
मनुष्याणाम् मनुष्य pos=n,g=m,c=6,n=p
चलनम् चलन pos=n,g=n,c=1,n=s
pos=i
प्रशस्यते प्रशंस् pos=v,p=3,n=s,l=lat