Original

प्रजापालनसंभूतं फलं तव न गर्हितम् ।एष ते विहितो राजन्धात्रा धर्मः सनातनः ॥ ५३ ॥

Segmented

प्रजा-पालन-सम्भूतम् फलम् तव न गर्हितम् एष ते विहितो राजन् धात्रा धर्मः सनातनः

Analysis

Word Lemma Parse
प्रजा प्रजा pos=n,comp=y
पालन पालन pos=n,comp=y
सम्भूतम् सम्भू pos=va,g=n,c=1,n=s,f=part
फलम् फल pos=n,g=n,c=1,n=s
तव त्वद् pos=n,g=,c=6,n=s
pos=i
गर्हितम् गर्ह् pos=va,g=n,c=1,n=s,f=part
एष एतद् pos=n,g=m,c=1,n=s
ते त्वद् pos=n,g=,c=6,n=s
विहितो विधा pos=va,g=m,c=1,n=s,f=part
राजन् राजन् pos=n,g=m,c=8,n=s
धात्रा धातृ pos=n,g=m,c=3,n=s
धर्मः धर्म pos=n,g=m,c=1,n=s
सनातनः सनातन pos=a,g=m,c=1,n=s