Original

अनुबुध्यस्व राजेन्द्र वेत्थ धर्मान्सनातनान् ।क्रूरकर्माभिजातोऽसि यस्मादुद्विजते जनः ॥ ५२ ॥

Segmented

अनुबुध्यस्व राज-इन्द्र वेत्थ धर्मान् सनातनान् क्रूर-कर्म-अभिजातः ऽसि यस्माद् उद्विजते जनः

Analysis

Word Lemma Parse
अनुबुध्यस्व अनुबुध् pos=v,p=2,n=s,l=lot
राज राजन् pos=n,comp=y
इन्द्र इन्द्र pos=n,g=m,c=8,n=s
वेत्थ विद् pos=v,p=2,n=s,l=lit
धर्मान् धर्म pos=n,g=m,c=2,n=p
सनातनान् सनातन pos=a,g=m,c=2,n=p
क्रूर क्रूर pos=a,comp=y
कर्म कर्मन् pos=n,comp=y
अभिजातः अभिजन् pos=va,g=m,c=1,n=s,f=part
ऽसि अस् pos=v,p=2,n=s,l=lat
यस्माद् यद् pos=n,g=n,c=5,n=s
उद्विजते उद्विज् pos=v,p=3,n=s,l=lat
जनः जन pos=n,g=m,c=1,n=s