Original

उदारमेव विद्वांसो धर्मं प्राहुर्मनीषिणः ।उदारं प्रतिपद्यस्व नावरे स्थातुमर्हसि ॥ ५१ ॥

Segmented

उदारम् एव विद्वांसो धर्मम् प्राहुः मनीषिणः उदारम् प्रतिपद्यस्व न अवरे स्थातुम् अर्हसि

Analysis

Word Lemma Parse
उदारम् उदार pos=a,g=m,c=2,n=s
एव एव pos=i
विद्वांसो विद्वस् pos=a,g=m,c=1,n=p
धर्मम् धर्म pos=n,g=m,c=2,n=s
प्राहुः प्राह् pos=v,p=3,n=p,l=lit
मनीषिणः मनीषिन् pos=a,g=m,c=1,n=p
उदारम् उदार pos=a,g=m,c=2,n=s
प्रतिपद्यस्व प्रतिपद् pos=v,p=2,n=s,l=lot
pos=i
अवरे अवर pos=a,g=m,c=7,n=s
स्थातुम् स्था pos=vi
अर्हसि अर्ह् pos=v,p=2,n=s,l=lat