Original

धर्मलेशप्रतिच्छन्नः प्रभवं धर्मकामयोः ।अर्थमुत्सृज्य किं राजन्दुर्गेषु परितप्यसे ॥ ५ ॥

Segmented

धर्म-लेश-प्रतिच्छन्नः प्रभवम् धर्म-कामयोः अर्थम् उत्सृज्य किम् राजन् दुर्गेषु परितप्यसे

Analysis

Word Lemma Parse
धर्म धर्म pos=n,comp=y
लेश लेश pos=n,comp=y
प्रतिच्छन्नः प्रतिच्छद् pos=va,g=m,c=1,n=s,f=part
प्रभवम् प्रभव pos=n,g=m,c=2,n=s
धर्म धर्म pos=n,comp=y
कामयोः काम pos=n,g=m,c=6,n=d
अर्थम् अर्थ pos=n,g=m,c=2,n=s
उत्सृज्य उत्सृज् pos=vi
किम् pos=n,g=n,c=2,n=s
राजन् राजन् pos=n,g=m,c=8,n=s
दुर्गेषु दुर्ग pos=n,g=n,c=7,n=p
परितप्यसे परितप् pos=v,p=2,n=s,l=lat