Original

प्रतिषिद्धा हि ते याच्ञा यया सिध्यति वै द्विजः ।तेजसैवार्थलिप्सायां यतस्व पुरुषर्षभ ॥ ४९ ॥

Segmented

प्रतिषिद्धा हि ते याच्ञा यया सिध्यति वै द्विजः तेजसा एव अर्थ-लिप्सायाम् यतस्व पुरुष-ऋषभ

Analysis

Word Lemma Parse
प्रतिषिद्धा प्रतिषिध् pos=va,g=f,c=1,n=s,f=part
हि हि pos=i
ते त्वद् pos=n,g=,c=4,n=s
याच्ञा याच्ञा pos=n,g=f,c=1,n=s
यया यद् pos=n,g=f,c=3,n=s
सिध्यति सिध् pos=v,p=3,n=s,l=lat
वै वै pos=i
द्विजः द्विज pos=n,g=m,c=1,n=s
तेजसा तेजस् pos=n,g=n,c=3,n=s
एव एव pos=i
अर्थ अर्थ pos=n,comp=y
लिप्सायाम् लिप्सा pos=n,g=f,c=7,n=s
यतस्व यत् pos=v,p=2,n=s,l=lot
पुरुष पुरुष pos=n,comp=y
ऋषभ ऋषभ pos=n,g=m,c=8,n=s