Original

न चार्थो भैक्षचर्येण नापि क्लैब्येन कर्हिचित् ।वेत्तुं शक्यः सदा राजन्केवलं धर्मबुद्धिना ॥ ४८ ॥

Segmented

न च अर्थः भैक्ष-चर्येन न अपि क्लैब्येन कर्हिचित् वेत्तुम् शक्यः सदा राजन् केवलम् धर्म-बुद्धिना

Analysis

Word Lemma Parse
pos=i
pos=i
अर्थः अर्थ pos=n,g=m,c=1,n=s
भैक्ष भैक्ष pos=n,comp=y
चर्येन चर्या pos=n,g=m,c=3,n=s
pos=i
अपि अपि pos=i
क्लैब्येन क्लैब्य pos=n,g=n,c=3,n=s
कर्हिचित् कर्हिचित् pos=i
वेत्तुम् विद् pos=vi
शक्यः शक्य pos=a,g=m,c=1,n=s
सदा सदा pos=i
राजन् राजन् pos=n,g=m,c=8,n=s
केवलम् केवल pos=a,g=n,c=2,n=s
धर्म धर्म pos=n,comp=y
बुद्धिना बुद्धि pos=n,g=m,c=3,n=s