Original

धर्ममूलं जगद्राजन्नान्यद्धर्माद्विशिष्यते ।धर्मश्चार्थेन महता शक्यो राजन्निषेवितुम् ॥ ४७ ॥

Segmented

धर्म-मूलम् जगद् राजन् न अन्यत् धर्मतः विशिष्यते धर्मः च अर्थेन महता शक्यो राजन् निषेवितुम्

Analysis

Word Lemma Parse
धर्म धर्म pos=n,comp=y
मूलम् मूल pos=n,g=n,c=1,n=s
जगद् जगन्त् pos=n,g=n,c=1,n=s
राजन् राजन् pos=n,g=m,c=8,n=s
pos=i
अन्यत् अन्य pos=n,g=n,c=1,n=s
धर्मतः धर्म pos=n,g=m,c=5,n=s
विशिष्यते विशिष् pos=v,p=3,n=s,l=lat
धर्मः धर्म pos=n,g=m,c=1,n=s
pos=i
अर्थेन अर्थ pos=n,g=m,c=3,n=s
महता महत् pos=a,g=m,c=3,n=s
शक्यो शक्य pos=a,g=m,c=1,n=s
राजन् राजन् pos=n,g=m,c=8,n=s
निषेवितुम् निषेव् pos=vi