Original

एष नार्थविहीनेन शक्यो राजन्निषेवितुम् ।अखिलाः पुरुषव्याघ्र गुणाः स्युर्यद्यपीतरे ॥ ४६ ॥

Segmented

एष न अर्थ-विहीनेन शक्यो राजन् निषेवितुम् अखिलाः पुरुष-व्याघ्र गुणाः स्युः यदि अपि इतरे

Analysis

Word Lemma Parse
एष एतद् pos=n,g=m,c=1,n=s
pos=i
अर्थ अर्थ pos=n,comp=y
विहीनेन विहा pos=va,g=m,c=3,n=s,f=part
शक्यो शक्य pos=a,g=m,c=1,n=s
राजन् राजन् pos=n,g=m,c=8,n=s
निषेवितुम् निषेव् pos=vi
अखिलाः अखिल pos=a,g=m,c=1,n=p
पुरुष पुरुष pos=n,comp=y
व्याघ्र व्याघ्र pos=n,g=m,c=8,n=s
गुणाः गुण pos=n,g=m,c=1,n=p
स्युः अस् pos=v,p=3,n=p,l=vidhilin
यदि यदि pos=i
अपि अपि pos=i
इतरे इतर pos=n,g=m,c=1,n=p