Original

दानं यज्ञः सतां पूजा वेदधारणमार्जवम् ।एष धर्मः परो राजन्फलवान्प्रेत्य चेह च ॥ ४५ ॥

Segmented

दानम् यज्ञः सताम् पूजा वेद-धारणम् आर्जवम् एष धर्मः परो राजन् फलवान् प्रेत्य च इह च

Analysis

Word Lemma Parse
दानम् दान pos=n,g=n,c=1,n=s
यज्ञः यज्ञ pos=n,g=m,c=1,n=s
सताम् अस् pos=va,g=m,c=6,n=p,f=part
पूजा पूजा pos=n,g=f,c=1,n=s
वेद वेद pos=n,comp=y
धारणम् धारण pos=n,g=n,c=1,n=s
आर्जवम् आर्जव pos=n,g=n,c=1,n=s
एष एतद् pos=n,g=m,c=1,n=s
धर्मः धर्म pos=n,g=m,c=1,n=s
परो पर pos=n,g=m,c=1,n=s
राजन् राजन् pos=n,g=m,c=8,n=s
फलवान् फलवत् pos=a,g=m,c=1,n=s
प्रेत्य प्रेत्य pos=i
pos=i
इह इह pos=i
pos=i