Original

विदितश्चैव ते धर्मः सततं चरितश्च ते ।जानते त्वयि शंसन्ति सुहृदः कर्मचोदनाम् ॥ ४४ ॥

Segmented

विदितः च एव ते धर्मः सततम् चरितः च ते जानते त्वयि शंसन्ति सुहृदः कर्म-चोदनाम्

Analysis

Word Lemma Parse
विदितः विद् pos=va,g=m,c=1,n=s,f=part
pos=i
एव एव pos=i
ते त्वद् pos=n,g=,c=4,n=s
धर्मः धर्म pos=n,g=m,c=1,n=s
सततम् सततम् pos=i
चरितः चर् pos=va,g=m,c=1,n=s,f=part
pos=i
ते त्वद् pos=n,g=,c=4,n=s
जानते ज्ञा pos=v,p=3,n=p,l=lat
त्वयि त्वद् pos=n,g=,c=7,n=s
शंसन्ति शंस् pos=v,p=3,n=p,l=lat
सुहृदः सुहृद् pos=n,g=m,c=1,n=p
कर्म कर्मन् pos=n,comp=y
चोदनाम् चोदन pos=n,g=f,c=2,n=s