Original

धर्मं चार्थं च कामं च यथावद्वदतां वर ।विभज्य काले कालज्ञः सर्वान्सेवेत पण्डितः ॥ ४१ ॥

Segmented

धर्मम् च अर्थम् च कामम् च यथावद् वदताम् वर विभज्य काले काल-ज्ञः सर्वान् सेवेत पण्डितः

Analysis

Word Lemma Parse
धर्मम् धर्म pos=n,g=m,c=2,n=s
pos=i
अर्थम् अर्थ pos=n,g=m,c=2,n=s
pos=i
कामम् काम pos=n,g=m,c=2,n=s
pos=i
यथावद् यथावत् pos=i
वदताम् वद् pos=va,g=m,c=6,n=p,f=part
वर वर pos=a,g=m,c=8,n=s
विभज्य विभज् pos=vi
काले काल pos=n,g=m,c=7,n=s
काल काल pos=n,comp=y
ज्ञः ज्ञ pos=a,g=m,c=1,n=s
सर्वान् सर्व pos=n,g=m,c=2,n=p
सेवेत सेव् pos=v,p=3,n=s,l=vidhilin
पण्डितः पण्डित pos=n,g=m,c=1,n=s