Original

कामं पूर्वं धनं मध्ये जघन्ये धर्ममाचरेत् ।वयस्यनुचरेदेवमेष शास्त्रकृतो विधिः ॥ ४० ॥

Segmented

कामम् पूर्वम् धनम् मध्ये जघन्ये धर्मम् आचरेत् वयसि अनुचरेत् एवम् एष शास्त्र-कृतः विधिः

Analysis

Word Lemma Parse
कामम् काम pos=n,g=m,c=2,n=s
पूर्वम् पूर्वम् pos=i
धनम् धन pos=n,g=n,c=2,n=s
मध्ये मध्य pos=n,g=n,c=7,n=s
जघन्ये जघन्य pos=a,g=n,c=7,n=s
धर्मम् धर्म pos=n,g=m,c=2,n=s
आचरेत् आचर् pos=v,p=3,n=s,l=vidhilin
वयसि वयस् pos=n,g=n,c=7,n=s
अनुचरेत् अनुचर् pos=v,p=3,n=s,l=vidhilin
एवम् एवम् pos=i
एष एतद् pos=n,g=m,c=1,n=s
शास्त्र शास्त्र pos=n,comp=y
कृतः कृ pos=va,g=m,c=1,n=s,f=part
विधिः विधि pos=n,g=m,c=1,n=s