Original

धर्मं पूर्वं धनं मध्ये जघन्ये काममाचरेत् ।अहन्यनुचरेदेवमेष शास्त्रकृतो विधिः ॥ ३९ ॥

Segmented

धर्मम् पूर्वम् धनम् मध्ये जघन्ये कामम् आचरेत् अहनि अनुचरेत् एवम् एष शास्त्र-कृतः विधिः

Analysis

Word Lemma Parse
धर्मम् धर्म pos=n,g=m,c=2,n=s
पूर्वम् पूर्वम् pos=i
धनम् धन pos=n,g=n,c=2,n=s
मध्ये मध्य pos=n,g=n,c=7,n=s
जघन्ये जघन्य pos=a,g=n,c=7,n=s
कामम् काम pos=n,g=m,c=2,n=s
आचरेत् आचर् pos=v,p=3,n=s,l=vidhilin
अहनि अहर् pos=n,g=n,c=7,n=s
अनुचरेत् अनुचर् pos=v,p=3,n=s,l=vidhilin
एवम् एवम् pos=i
एष एतद् pos=n,g=m,c=1,n=s
शास्त्र शास्त्र pos=n,comp=y
कृतः कृ pos=va,g=m,c=1,n=s,f=part
विधिः विधि pos=n,g=m,c=1,n=s